Munimatālaṁkāra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Munimatālaṁkāra


nanu yad uktaṁ samvṛtyotpattir iti tatra keyaṁ saṁvṛtir nāma|


(1)


niḥsvabhāveṣv api bhāvato bhāveṣu yā viparītākārādhyāropiṇī bhrāntā

buddhiḥ sā saṁvṛtir ucyate| saṁvriyate cchādyata ivāsyām anayā vā tattvam

iti kṛtvā| tathā coktaṁ sūtre-


bhāvā jāyanti saṁvṛtyā paramārthe niḥsvabhāvakāḥ|

niḥsvabhāveṣu yā bhrāntiḥ sā tathyāsaṁvṛtir matā||


iti| tadbhavatvād vā sarva etadupadarśitā vyalīkā bhāvāḥ sāṁvṛtā

ucyante| sā cānādivibhramavāsanāparipākavaśād asato bhāvato bhāvān

sata ivopadarśayanty upajāyate sarvaprāṇabhṛtāṁ yatas tasmād

abhiprāyavaśāt sarva evālīkarūpā bhāvāḥ saṁvṛtisanta ucyante| na

punar eṣāṁ bhāvato bhāvarūpatvam, yathāpratibhāsam atattvāt|

nāpi śaśaviṣāṇavad atyantābhāvarūpatā, avicāraramaṇīyākāreṇa

pratibhāsanāt||


tathā hi māyāpuruṣādau yad bhrāntajñānasamaṁgibhir narair avasthāpitaṁ


(2)


rūpam, tadvat sarvapadārtheṣu yad alīkākārajñānasamāropitaṁ

tat saṁvṛtisatyam iti vyavahriyate| tatraiva ca māyāpuruṣādau

yathānupaplutavijñānair avasthāpitaṁ rūpaṁ tadvat sarvapadārthānāṁ

yat samyakpramāṇapariniścitaṁ rūpaṁ tat paramārthasatyam||


yathā ca bhrāntābhrāntajñānavyavasthāpitarūpasaṁvṛtiparamā-

rthasatyadvayāśrayāt taimirikādyupalabhyeṣu keśādiṣu vijñānavādināṁ

ca grāhyagrāhakākāradvaye saṁvṛtyā sattvaṁ paramārthenāsattvam

ityādivyavasthā pekṣābhedān na virudhyate, tadvat sarvapadārtheṣu||


ato yathoktabhrāntirūpā saṁvṛtir ajanmano'pi bhāvato bhāvān

jāyamānān ivopadarśayati yatas tena tadāśrayavaśāt saṁvṛtyotpadyante

bhāvā ity ucyate| paramārthatas tu notpadyante||


aviparītārthaviṣayatvāt sarvam eva samyakśrutacintābhāvanā-

mayaṁ jñānaṁ paramārtham ucyate| paramo'syārtha iti kṛtvā||


sākṣātpāraṁparyakṛtas tu viśeṣaḥ| tadvaśād ete sarvabhāvā anutpannā

eva pratīyante| samyagjñānasaṁsiddho naiṣām utpāda ity uktaṁ bhavati||


avicāro vā saṁvṛtiḥ| tathā hy aviparītatattvanidhyānapravṛttasamyak-

pramāṇabalabhāvinī cintāmayī prajñā tathā bhāvanāmayy api

sākṣāttattvārthānuvicāritayā tanniṣyandatayā vā vicāra ucyate|

tathārthaparāṅmukhaṁ tu sarvam eva tadviparyayād alīkākāropagrāhi

jñānam avicāraḥ| na tu nirvikalpakaṁ jñānaṁ nāpi vicārābhāvamātram|


(3)


atas tatprasiddharūpatvāt sarva evālīkarūpo bhāvaḥ sāṁvṛtaḥ||


atha vā lokapratītiḥ saṁvṛtiḥ| sarvalokaprasiddhasya sarvasyaivārthasya

sāṁvṛtatveneṣṭatvāt| na ca sarvo'rtho'pi sarvasyaivendriyasya gocaraḥ

kasyacid eva kaiścid īkṣaṇāt||


ato'tyantaparokṣasya sarvākārapratiniyatakarmaphalāder vyavasthā

sarvajñajñānata evānyasya punar itarajñānato'pi||


yat punaḥ kaiścic chāstrakāraiḥ pratītim ullaṁghya bhāvānāṁ

nityādirūpam upakalpitaṁ tat mithyāsaṁvṛtisad ucyate| pratītito'pi

tasyāsattvāt| yat punaḥ pratītyanusārataḥ prakalpitam, yathā- nāstīha

sattva ātmā ca dharmās tv ete sahetukā iti, tat tathyasaṁvṛtisad ucyate|

tena saty apy ekatra vastuni śāstrakārāṇām anekarūpavyārope vastuno na pa-

rasparaviruddhānekasvabhāvatāprasaṅgaḥ||


māyārtho vā saṁvṛtyarthaḥ| asatyārtho māyārthaḥ| bhrāntajñānarūpe

'pi ca māyārthe jñānasya na vastutāprasaṅgaḥ| alīkākāropagraheṇa tasya

bhāsanāt, satyālīkarūpayoś ca parasparaviruddhatvāt| tenālīkarūpatāyā

api satyatāpatter na bhrāntatā jñānasya bhāvet| nāpi citrarūpatā

virodhāt||


bhrāntatve vāsatyarūpatāyā apy alīkatvān na jñānasya satyatā bhavet|

sarvātmanā tayoḥ parasparam anānātvād ekasyāṅgāṅgibhāvāsaṁbhavāt|


(4)


ato jñānasyāpy alīkatvād antarjñeyanayād asya mahān viśeṣaḥ||


śabda mātraṁ saṁvṛtir ity anabhijñāḥ| na hi śabdamātraṁ saṁvṛtir iti 

kasyāpi saugatasya matam| yad api-


nāmamātram idaṁ sarvaṁ saṁjñāmātre pratiṣṭhitam|

abhidhānāt pṛthagbhūtam abhidheyaṁ na vidyate||


iti sūtre'bhihitam, tatrāpi ye vastubhūtam evābhidhānam abhidheyaṁ

ca tatpṛthagbhūtam api kalpayanti tanmatapratiṣedhāya

kalpanāpratiṣṭhitatvam evābhidhānābhidheyayor upadarśitam| saṁjñā hy

atra kalpanā| kalpanārūpam evābhidhānaṁ nāmaśabdenābhipretam| na

tu śrotrajñānapratibhāsy arthasyāvācakatvāt| tanmātratve ca viśvasya

rūpādivaicitryapratibhāso na bhavet| nāpi skandhādivya vasthā||


yathā ca bahuṣu māyānareṣu naro nara iti sāmānyākārarūpaḥ kalpitaḥ

śabdārtho vyavasthāpyate, tathā paramārthāsvabhāveṣv api bhāveṣu

paramārtho'py adhyāropitarūpeṇa kathyamānaḥ saṁvṛtir eva bhavet, tasya

sarvaprapañcātikrāntatvāt| tathā coktaṁ sūtre-


yadi devaputra paramārthataḥ paramārthasatyaṁ

kāyavāṅmanasāṁ viṣayabhāvam āgacchen na paramārthasatyam

iti saṁkhyāṁ gacchet saṁvṛtisatyam eva tad bhavet| api tu


(5)


paramārthataḥ paramārthasatyaṁ sarvavyavahārātikrāntam|


iti||


kṣaṇikatvaṁ vā bhāvānāṁ saṁvṛtiḥ| teṣāṁ calātmanāṁ sarvabhāvānāṁ

yā māyāvat prakṛtiniḥsvabhāvatālakṣaṇā śūnyatā sa paramārthaḥ,

sarvatathāgatānām utpādānutpādayor api sarvakālam adhiṣṭhitatvān nityaḥ||


(6)